A 587-13 Tṛtīyādiṣu bhāṣitapuṃskam iti sūtravicāra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 587/13
Title: Tṛtīyādiṣu bhāṣitapuṃskam iti sūtravicāra
Dimensions: 23.9 x 10.8 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4055
Remarks:


Reel No. A 587-13

Inventory No.: 79125

Reel No.: A 0587/13

Title Tṛtīyādiṣu bhāṣitapuṃskam iti sūtravicāra

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Folios 8

Lines per Folio 8–9

Foliation figures on the verso, in the left-hand margin under the abbreviation tṛtīyā. and in the right-hand margin under the word śrīḥ

King

Place of Deposit NAK

Accession No. 5/4055

Manuscript Features

The text of this MS is a commentary on tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvadgālavasya (Pā. 7.1.74) sūtra of Aṣṭādhyāyī.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

praṇamya paramātmānam advaitānandavigraham ||

tṛtīyetyādisūtrasya vyākhyāṃ kurve manoramām || 1 ||

śrīmaddīkṣitacaraṇābhyāṃ namaḥ ||

atha kintatsūtram ittyapakṣāyāmākalayasva tāvat || tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvadgālavasyeti asyārthaḥ || (fol. 1v1–3)

End

naivaṃ vijñāyate bhāṣyate pumān anena śabdena soyaṃ bhāṣitapuṃskaḥ bhāṣitapuṃskaśabdasya puṃśabdo bhavati kathaṃ tarhi bhāṣyate pumān asminn arthe soyaṃ bhāṣitauṃskaḥ bhāṣitapuṃskasyārthasya puṃvad artho bhavatīti pūrvapakṣasiddhāntabhāṣye pi tṛtīyārthe bahuvrīhikhaṃḍayitvā saptamyarthe bahuvrīhim ādṛtya puṃvad ittyartho nirdeśapradarśanā tadviruddhatvena tṛtīyārthe bahuvrīhi pakṣonādara (fol. 6v5–9)

Colophon

Microfilm Details

Reel No.:A 0587/13

Date of Filming 29-05-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 23-02-2010

Bibliography