A 587-13 Tṛtīyādiṣu bhāṣitapuṃskam iti sūtravicāra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 587/13
Title: Tṛtīyādiṣu bhāṣitapuṃskam iti sūtravicāra
Dimensions: 23.9 x 10.8 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4055
Remarks:
Reel No. A 587-13
Inventory No.: 79125
Reel No.: A 0587/13
Title Tṛtīyādiṣu bhāṣitapuṃskam iti sūtravicāra
Author
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Materialpaper
State incomplete
Folios 8
Lines per Folio 8–9
Foliation figures on the verso, in the left-hand margin under the abbreviation tṛtīyā. and in the right-hand margin under the word śrīḥ
King
Place of Deposit NAK
Accession No. 5/4055
Manuscript Features
The text of this MS is a commentary on tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvadgālavasya (Pā. 7.1.74) sūtra of Aṣṭādhyāyī.
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
praṇamya paramātmānam advaitānandavigraham ||
tṛtīyetyādisūtrasya vyākhyāṃ kurve manoramām || 1 ||
śrīmaddīkṣitacaraṇābhyāṃ namaḥ ||
atha kintatsūtram ittyapakṣāyāmākalayasva tāvat || tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvadgālavasyeti asyārthaḥ || (fol. 1v1–3)
End
naivaṃ vijñāyate bhāṣyate pumān anena śabdena soyaṃ bhāṣitapuṃskaḥ bhāṣitapuṃskaśabdasya puṃśabdo bhavati kathaṃ tarhi bhāṣyate pumān asminn arthe soyaṃ bhāṣitauṃskaḥ bhāṣitapuṃskasyārthasya puṃvad artho bhavatīti pūrvapakṣasiddhāntabhāṣye pi tṛtīyārthe bahuvrīhikhaṃḍayitvā saptamyarthe bahuvrīhim ādṛtya puṃvad ittyartho nirdeśapradarśanā tadviruddhatvena tṛtīyārthe bahuvrīhi pakṣonādara (fol. 6v5–9)
Colophon
Microfilm Details
Reel No.:A 0587/13
Date of Filming 29-05-1973
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 23-02-2010
Bibliography